Original

तस्यापि रथनिर्घोषो महामेघरवोपमः ।तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ॥ १६ ॥

Segmented

तस्य अपि रथ-निर्घोषः महा-मेघ-रव-उपमः तस्य अपि सु महत् चापम् दृढ-ज्यम् बलवत्तरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
रथ रथ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
रव रव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
चापम् चाप pos=n,g=n,c=1,n=s
दृढ दृढ pos=a,comp=y
ज्यम् ज्या pos=n,g=n,c=1,n=s
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s