Original

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।शतं युक्ता महाकाया मांसशोणितभोजनाः ॥ १५ ॥

Segmented

तस्य अपि तुरगाः शीघ्रा हस्ति-कायाः खर-स्वनाः शतम् युक्ता महा-कायाः मांस-शोणित-भोजनाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
तुरगाः तुरग pos=n,g=m,c=1,n=p
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
कायाः काय pos=n,g=m,c=1,n=p
खर खर pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p