Original

तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः ।ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥ १४ ॥

Segmented

तस्य अपि अतुल-निर्घोषः बहु-तोरण-चित्रितः ऋक्ष-चर्म-अवनह्-अङ्गः नल्व-मात्रः महा-रथः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अतुल अतुल pos=a,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
तोरण तोरण pos=n,comp=y
चित्रितः चित्रित pos=a,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अवनह् अवनह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
नल्व नल्व pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s