Original

दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥ १३ ॥

Segmented

दीप्यमानेन वपुषा रथेन आदित्य-वर्चसा तादृशेन एव राज-इन्द्र यादृशेन घटोत्कचः

Analysis

Word Lemma Parse
दीप्यमानेन दीप् pos=va,g=n,c=3,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
तादृशेन तादृश pos=a,g=m,c=3,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यादृशेन यादृश pos=a,g=m,c=3,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s