Original

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् ।न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥ ११ ॥

Segmented

त्वाम् पुरस्कृत्य स गणम् वयम् योत्स्यामहे परान् न हि वैर-अन्त-मनसः स्थास्यन्ति मम सैनिकाः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
pos=i
गणम् गण pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
योत्स्यामहे युध् pos=v,p=1,n=p,l=lrt
परान् पर pos=n,g=m,c=2,n=p
pos=i
हि हि pos=i
वैर वैर pos=n,comp=y
अन्त अन्त pos=n,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
मम मद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p