Original

तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥ १० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा हृष्टो दुर्योधनः तदा प्रतिपूज्य अब्रवीत् वाक्यम् भ्रातृभिः परिवारितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रतिपूज्य प्रतिपूजय् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part