Original

संजय उवाच ।तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥ १ ॥

Segmented

संजय उवाच तस्मिन् तथा वर्तमाने कर्ण-राक्षसयोः मृधे अलायुधो राक्षस-इन्द्रः वीर्यवान् अभ्यवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
कर्ण कर्ण pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
अलायुधो अलायुध pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan