Original

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ॥ ९८ ॥

Segmented

निहन्-इषु-अस्त्रेषु मायया तेन रक्षसा असंभ्रान्तः ततस् कर्णः तत् रक्षः प्रत्ययुध्यत

Analysis

Word Lemma Parse
निहन् निहन् pos=va,comp=y,f=part
इषु इषु pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
मायया माया pos=n,g=f,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan