Original

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।ततो मुमोच नाराचान्सूतपुत्रः परंतपः ॥ ९४ ॥

Segmented

एवम् कृत्वा रणे कर्ण आरुरोह रथम् पुनः ततो मुमोच नाराचान् सूतपुत्रः परंतपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत्वा कृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
ततो ततस् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
नाराचान् नाराच pos=n,g=m,c=2,n=p
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s