Original

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥ ९२ ॥

Segmented

स अश्व-सूत-ध्वजम् यानम् भस्म कृत्वा महा-प्रभा विवेश वसुधाम् भित्त्वा सुराः तत्र विसिस्मियुः

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
सुराः सुर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विसिस्मियुः विस्मि pos=v,p=3,n=p,l=lit