Original

तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः ।चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ ९१ ॥

Segmented

ताम् अवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः चिक्षेप च एनाम् तस्य एव स्यन्दनात् सो ऽवपुप्लुवे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अवप्लुत्य अवप्लु pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
न्यस्य न्यस् pos=vi
रथे रथ pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
स्यन्दनात् स्यन्दन pos=n,g=m,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवपुप्लुवे अवप्लु pos=v,p=3,n=s,l=lit