Original

स ययौ घोररूपेण रथेन रथिनां वरः ।द्वैरथं सूतपुत्रेण पुनरेव विशां पते ॥ ८९ ॥

Segmented

स ययौ घोर-रूपेण रथेन रथिनाम् वरः द्वैरथम् सूतपुत्रेण पुनः एव विशाम् पते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s