Original

युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह ॥ ८८ ॥

Segmented

युक्तम् गज-निभैः वाहैः पिशाच-वदनैः खरैः स सूतम् अब्रवीत् क्रुद्धः सूतपुत्राय मा वह

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
गज गज pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
वाहैः वाह pos=n,g=m,c=3,n=p
पिशाच पिशाच pos=n,comp=y
वदनैः वदन pos=n,g=m,c=3,n=p
खरैः खर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
मा मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot