Original

तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः ॥ ८६ ॥

Segmented

तस्य क्रुद्धस्य नेत्राभ्याम् पावकः समजायत महा-उल्का यथा राजन् स अर्चिस् स्नेह-बिन्दवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=3,n=d
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्चिस् अर्चिस् pos=n,g=m,c=1,n=p
स्नेह स्नेह pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p