Original

ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् ।भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ॥ ८५ ॥

Segmented

ऋते घटोत्कचाद् राजन् राक्षस-इन्द्रात् महा-बलात् भीम-वीर्य-बल-उपेतात् क्रुद्धाद् वैवस्वताद् इव

Analysis

Word Lemma Parse
ऋते ऋते pos=i
घटोत्कचाद् घटोत्कच pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s
भीम भीम pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
उपेतात् उपे pos=va,g=m,c=5,n=s,f=part
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
वैवस्वताद् वैवस्वत pos=n,g=m,c=5,n=s
इव इव pos=i