Original

तेषु राजसहस्रेषु पाण्डवेयेषु मारिष ।नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ ८४ ॥

Segmented

तेषु राज-सहस्रेषु पाण्डवेयेषु मारिष न एनम् निरीक्षितुम् अपि कश्चिद् शक्नोति पार्थिव

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
राज राजन् pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
पाण्डवेयेषु पाण्डवेय pos=a,g=n,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निरीक्षितुम् निरीक्ष् pos=vi
अपि अपि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s