Original

विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ ८२ ॥

Segmented

विधम्य राक्षसान् बाणैः स अश्व-सूत-गजान् विभुः ददाह भगवान् वह्निः भूतानि इव युग-क्षये

Analysis

Word Lemma Parse
विधम्य विधम् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
गजान् गज pos=n,g=m,c=2,n=p
विभुः विभु pos=a,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s