Original

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ ८१ ॥

Segmented

तद् बाणैः अर्दितम् यूथम् रक्षसाम् पीन-वक्षस् सिंहेन इव अर्दितम् वन्यम् गजानाम् आकुलम् कुलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
यूथम् यूथ pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पीन पीन pos=a,comp=y
वक्षस् वक्षस् pos=n,g=n,c=6,n=p
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
वन्यम् वन्य pos=a,g=n,c=1,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
आकुलम् आकुल pos=a,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s