Original

ततः कर्णो महाराज प्रेषयामास सायकान् ।सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ॥ ८० ॥

Segmented

ततः कर्णो महा-राज प्रेषयामास सायकान् सुवर्ण-पुङ्खान् शत्रु-घ्नान् ख-चरान् राक्षसान् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सायकान् सायक pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
घ्नान् घ्न pos=a,g=m,c=2,n=p
pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
प्रति प्रति pos=i