Original

घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः ।ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ ७७ ॥

Segmented

घटोत्कचः ततस् कर्णम् विद्ध्वा पञ्चभिः आशुगैः ननाद भैरवम् नादम् भीषयन् सर्व-पार्थिवान्

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p