Original

नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ।वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ ७६ ॥

Segmented

नाना शस्त्र-धरैः घोरैः नाना कवच-भूषणैः वृतम् घटोत्कचम् क्रूरैः मरुद्भिः इव वासवम् दृष्ट्वा कर्णो महा-इष्वासः योधयामास राक्षसम्

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
नाना नाना pos=i
कवच कवच pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s