Original

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् ।घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ ७४ ॥

Segmented

स दृष्ट्वा पुनः आयान्तम् रथेन रथिनाम् वरम् घटोत्कचम् असंभ्रान्तम् राक्षसैः बहुभिः वृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
असंभ्रान्तम् असम्भ्रान्त pos=a,g=m,c=2,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part