Original

ततः प्रहस्य समरे भैमसेनिर्महाबलः ।प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥ ७३ ॥

Segmented

ततः प्रहस्य समरे भैमसेनिः महा-बलः प्रादुश्चक्रे महा-मायाम् कर्णम् प्रति महा-रथम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
समरे समर pos=n,g=n,c=7,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s