Original

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः ।जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥ ७२ ॥

Segmented

स मार्गण-गणैः कर्णो दिशः प्रच्छाद्य सर्वशः जघान अस्त्रम् महा-राज घटोत्कच-समीरितम्

Analysis

Word Lemma Parse
pos=i
मार्गण मार्गण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रच्छाद्य प्रच्छादय् pos=vi
सर्वशः सर्वशस् pos=i
जघान हन् pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घटोत्कच घटोत्कच pos=n,comp=y
समीरितम् समीरय् pos=va,g=n,c=2,n=s,f=part