Original

अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः ।व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ॥ ७१ ॥

Segmented

अथ संधाय वायव्यम् अस्त्रम् अस्त्र-विदाम् वरः व्यधमत् काल-मेघम् तम् कर्णो वैकर्तनो वृषा

Analysis

Word Lemma Parse
अथ अथ pos=i
संधाय संधा pos=vi
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
काल काल pos=a,comp=y
मेघम् मेघ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वृषा वृषन् pos=n,g=m,c=1,n=s