Original

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥ ७० ॥

Segmented

ततः स तोयदो भूत्वा नीलः स इन्द्रायुधः दिवि अश्म-वृष्टिभिः अति उग्रः सूतपुत्रम् अवाकिरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तोयदो तोयद pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
नीलः नील pos=a,g=m,c=1,n=s
pos=i
इन्द्रायुधः इन्द्रायुध pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
अश्म अश्मन् pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अति अति pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan