Original

विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः ।स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥ ७ ॥

Segmented

विकचः परुष-स्पर्शः विकट-उद्बद्ध-पिण्डिकः स्थूल-स्फिच् गूढ-नाभिः च शिथिल-उपचयः महान्

Analysis

Word Lemma Parse
विकचः विकच pos=a,g=m,c=1,n=s
परुष परुष pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
विकट विकट pos=a,comp=y
उद्बद्ध उद्बन्ध् pos=va,comp=y,f=part
पिण्डिकः पिण्डिका pos=n,g=m,c=1,n=s
स्थूल स्थूल pos=a,comp=y
स्फिच् स्फिच् pos=n,g=m,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
नाभिः नाभि pos=n,g=m,c=1,n=s
pos=i
शिथिल शिथिल pos=a,comp=y
उपचयः उपचय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s