Original

स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् ।ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥ ६९ ॥

Segmented

स्मयन्न् इव ततः कर्णो दिव्यम् अस्त्रम् उदीरयत् ततः सो ऽस्त्रेण शैल-इन्द्रः विक्षिप्तो वै व्यनश्यत

Analysis

Word Lemma Parse
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विक्षिप्तो विक्षिप् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
व्यनश्यत विनश् pos=v,p=3,n=s,l=lan