Original

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् ।प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥ ६८ ॥

Segmented

तम् अञ्जन-चय-प्रख्यम् कर्णो दृष्ट्वा महीधरम् प्रपातैः आयुधानि उग्राणि उद्वहन्तम् न चुक्षुभे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अञ्जन अञ्जन pos=n,comp=y
चय चय pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
महीधरम् महीधर pos=n,g=m,c=2,n=s
प्रपातैः प्रपात pos=n,g=m,c=3,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
उग्राणि उग्र pos=a,g=n,c=2,n=p
उद्वहन्तम् उद्वह् pos=va,g=m,c=2,n=s,f=part
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit