Original

सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः ।शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ ६७ ॥

Segmented

सो ऽभवद् गिरिः इति उच्चः शिखरैः तरु-संकटैः शूल-प्रास-असि-मुसल-जल-प्रस्रवणः महान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
गिरिः गिरि pos=n,g=m,c=1,n=s
इति इति pos=i
उच्चः उच्च pos=a,g=m,c=1,n=s
शिखरैः शिखर pos=n,g=n,c=3,n=p
तरु तरु pos=n,comp=y
संकटैः संकट pos=a,g=n,c=3,n=p
शूल शूल pos=n,comp=y
प्रास प्रास pos=n,comp=y
असि असि pos=n,comp=y
मुसल मुसल pos=n,comp=y
जल जल pos=n,comp=y
प्रस्रवणः प्रस्रवण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s