Original

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ ।घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ६६ ॥

Segmented

दृष्ट्वा च विहताम् मायाम् कर्णेन भरत-ऋषभ घटोत्कचः ततस् मायाम् ससर्ज अन्तर्हितः पुनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
विहताम् विहन् pos=va,g=f,c=2,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i