Original

इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् ।उत्पपातान्तरिक्षं च जहास च सुविस्वरम् ।कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ॥ ६४ ॥

Segmented

इति उक्त्वा रोष-ताम्र-अक्षम् रक्षः क्रूर-पराक्रमम् उत्पपात अन्तरिक्षम् च जहास च सु विस्वरम् कर्णम् अभ्याहनत् च एव गज-इन्द्रम् इव केसरी

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
क्रूर क्रूर pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=n,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
जहास हस् pos=v,p=3,n=s,l=lit
pos=i
सु सु pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्याहनत् अभ्याहन् pos=v,p=3,n=s,l=lun
pos=i
एव एव pos=i
गज गज pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s