Original

तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि ।युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ ६३ ॥

Segmented

तिष्ठ इदानीम् न मे जीवन् सूतपुत्र गमिष्यसि युद्ध-श्रद्धाम् अहम् ते ऽद्य विनेष्यामि रण-अजिरे

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s