Original

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः ॥ ६१ ॥

Segmented

सो ऽवतीर्य पुनः तस्थौ रथे हेम-परिष्कृते क्षितिम् द्याम् च दिशः च एव मायया आवृत्य दंशितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
पुनः पुनर् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
रथे रथ pos=n,g=m,c=7,n=s
हेम हेमन् pos=n,comp=y
परिष्कृते परिष्कृ pos=va,g=m,c=7,n=s,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
मायया माया pos=n,g=f,c=3,n=s
आवृत्य आवृ pos=vi
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part