Original

वसुधां दारयित्वा च पुनरप्सु न्यमज्जत ।अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥ ६० ॥

Segmented

वसुधाम् दारयित्वा च पुनः अप्सु न्यमज्जत अदृश्यत तदा तत्र पुनः उन्मज्जितो ऽन्यतः

Analysis

Word Lemma Parse
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
दारयित्वा दारय् pos=vi
pos=i
पुनः पुनर् pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
न्यमज्जत निमज्ज् pos=v,p=3,n=s,l=lan
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तत्र तत्र pos=i
पुनः पुनर् pos=i
उन्मज्जितो उन्मज्जय् pos=va,g=m,c=1,n=s,f=part
ऽन्यतः अन्यतस् pos=i