Original

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः ।महाकायो महाबाहुर्महाशीर्षो महाबलः ॥ ६ ॥

Segmented

नील-अङ्गः लोहित-ग्रीवः गिरि-वर्ष्मा भयंकरः महा-कायः महा-बाहुः महा-शीर्षः महा-बलः

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
वर्ष्मा वर्ष्मन् pos=n,g=m,c=1,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s