Original

व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ।अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ।सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ॥ ५९ ॥

Segmented

व्यदृश्यत महा-बाहुः मैनाक इव पर्वतः अङ्गुष्ठ-मात्रः भूत्वा च पुनः एव स राक्षसः सागर-ऊर्मिः इव उद्धूतः तिर्यक् ऊर्ध्वम् अवर्तत

Analysis

Word Lemma Parse
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मैनाक मैनाक pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
इव इव pos=i
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अवर्तत वृत् pos=v,p=3,n=s,l=lan