Original

अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ।पुनश्चापि महाकायः शतशीर्षः शतोदरः ॥ ५८ ॥

Segmented

अथ देहैः नवैः अन्यैः दिक्षु सर्वासु अदृश्यत पुनः च अपि महा-कायः शत-शीर्षः शत-उदरः

Analysis

Word Lemma Parse
अथ अथ pos=i
देहैः देह pos=n,g=m,c=3,n=p
नवैः नव pos=a,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
उदरः उदर pos=n,g=m,c=1,n=s