Original

स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् ।मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ ५३ ॥

Segmented

स तु कर्णस्य तद् दिव्यम् अस्त्रम् अस्त्रेण शातयन् माया-युद्धेन मायावी सूतपुत्रम् अयोधयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शातयन् शातय् pos=va,g=m,c=1,n=s,f=part
माया माया pos=n,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
मायावी मायाविन् pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan