Original

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् ।दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ ५२ ॥

Segmented

न हयान् न रथम् तस्य न ध्वजम् न घटोत्कचम् दृष्टवन्तः स्म समरे शर-ओघैः अभिसंवृतम्

Analysis

Word Lemma Parse
pos=i
हयान् हय pos=n,g=m,c=2,n=p
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
दृष्टवन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
समरे समर pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part