Original

न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ ५१ ॥

Segmented

न च अस्य आसीत् अनिर्भिन्नम् गात्रे द्वि-अङ्गुलम् अन्तरम् सो ऽदृश्यत मुहूर्तेन श्वाविध्-शललितः यथा

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अनिर्भिन्नम् अनिर्भिन्न pos=a,g=n,c=1,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
द्वि द्वि pos=n,comp=y
अङ्गुलम् अङ्गुल pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
श्वाविध् श्वाविध् pos=n,comp=y
शललितः शललित pos=a,g=m,c=1,n=s
यथा यथा pos=i