Original

तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् ।अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ ५० ॥

Segmented

तस्य सर्वान् हयान् हत्वा संछिद्य शतधा रथम् अभ्यवर्षत् शरैः कर्णः पर्जन्य इव वृष्टिमान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
संछिद्य संछिद् pos=vi
शतधा शतधा pos=i
रथम् रथ pos=n,g=m,c=2,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s