Original

आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् ।सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥ ५ ॥

Segmented

आकर्णाद् दारित-आस्यः च तीक्ष्ण-दंष्ट्रः करालवान् सु दीर्घ-ताम्र-जिह्वा-उष्ठः लम्ब-भ्रूः स्थूल-नासिकः

Analysis

Word Lemma Parse
आकर्णाद् आकर्ण pos=a,g=n,c=5,n=s
दारित दारय् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
करालवान् करालवत् pos=a,g=m,c=1,n=s
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
जिह्वा जिह्वा pos=n,comp=y
उष्ठः उष्ठ pos=n,g=m,c=1,n=s
लम्ब लम्ब pos=a,comp=y
भ्रूः भ्रू pos=n,g=m,c=1,n=s
स्थूल स्थूल pos=a,comp=y
नासिकः नासिका pos=n,g=m,c=1,n=s