Original

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥ ४८ ॥

Segmented

ततो ऽन्तरिक्षम् उत्पत्य काल-मेघः इव उन्नद् प्रववर्ष महा-कायः द्रुम-वर्षम् नभस्तलात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
काल काल pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
उन्नद् उन्नद् pos=va,g=m,c=1,n=s,f=part
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
द्रुम द्रुम pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s