Original

घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा ।क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ॥ ४७ ॥

Segmented

घटोत्कचेन क्रुद्धेन गदा हेम-अङ्गदा तदा क्षिप्ता भ्राम्य शरैः सा अपि

Analysis

Word Lemma Parse
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
गदा गदा pos=n,g=f,c=1,n=s
हेम हेमन् pos=n,comp=y
अङ्गदा अङ्गद pos=n,g=f,c=1,n=s
तदा तदा pos=i
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
भ्राम्य भ्रामय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i