Original

सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥ ४६ ॥

Segmented

सूतपुत्रः तु असंभ्रान्तः रुद्र-उपेन्द्र-इन्द्र-विक्रमः घटोत्कच-रथम् तूर्णम् छादयामास पत्रिभिः

Analysis

Word Lemma Parse
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
उपेन्द्र उपेन्द्र pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
घटोत्कच घटोत्कच pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
छादयामास छादय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p