Original

घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् ।कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ४५ ॥

Segmented

घटोत्कचः तु संक्रुद्धो दृष्ट्वा चक्रम् निपातितम् कर्णम् प्राच्छादयद् बाणैः स्वर्भानुः इव भास्करम्

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
चक्रम् चक्र pos=n,g=n,c=2,n=s
निपातितम् निपातय् pos=va,g=n,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s