Original

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् ।चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥ ४३ ॥

Segmented

क्षुर-अन्तम् बाल-सूर्य-आभम् मणि-रत्न-विभूषितम् चिक्षेप आधिरथि क्रुद्धो भैमसेनिः जिघांसया

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=2,n=s
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
जिघांसया जिघांसा pos=n,g=f,c=3,n=s