Original

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु ।चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ४२ ॥

Segmented

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु चक्रम् दिव्यम् सहस्र-अरम् अगृह्णाद् व्यथितो भृशम्

Analysis

Word Lemma Parse
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
विनिर्भिन्नः विनिर्भिद् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
चक्रम् चक्र pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
अरम् अर pos=n,g=n,c=2,n=s
अगृह्णाद् ग्रह् pos=v,p=3,n=s,l=lan
व्यथितो व्यथय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i