Original

सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् ।घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥ ४१ ॥

Segmented

सूतपुत्रः तु संक्रुद्धो लघु-हस्तः प्रतापवान् घटोत्कचम् अतिक्रम्य बिभेद दशभिः शरैः

Analysis

Word Lemma Parse
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लघु लघु pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
बिभेद भिद् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p